B 320-13 Bhoṭakāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 320/13
Title: Bhoṭakāvya
Dimensions: 23.8 x 9.7 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1379
Remarks:


Reel No. B 320-13 Inventory No. 11654

Title Bhoṭakāvya

Author Vidyānātha

Subject Kāvya

Language Sanskrit

Text Features Nepal-Tibet war

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.8 x 9.7 cm

Folios 10

Lines per Folio 7–8

Foliation figures in the upper left-hand and lower rihgt-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1379

Manuscript Features

An alternative title kuvaravīrarājaprakāśikā ??

Excerpts

Beginning

śrīgaṇeśam avalambe

anavaratasamaridanujair

adititanūjāhṛtaśriyo pi yataḥ

nandati nākagatayaḥ

san nativarīvartti sā kā(2)lī 1

hārdam bhāvādirāmāvalisadanabadhūr yasya citraṃ caritraṃ

hāsāvāsaṃ yaśodāvadanasarasijaṃ yenakaṃ so tibhītim

cedīśādi(3)r yadīyaṃ narapati nivahaḥ krodham utsāhasargaṃ

vāṇo vijñāya dhanyāḥ sa jayati rasabhūḥ sarvadaiva svayaṃbhūḥ 2 (fol. 1v1–3)

End

idānīṃ kenaitad dvijakulam anācāravikalaṃ

kuto bhyastaṃ śāstraṃ praśithilam ivābhāti sudhiyām

prajābā(2)dhā kasmāt katham iti vimṛgyāni śamayaṃ

mahārājo lokot karam api carīkarttu sukhinam 97

asya santati paraṃparāpi

(3) gorakṣarājavaramaṃtritāyutā

āyugāntam anusṛtyatām imām

eva rājapadavīṃvibarddhatām 98

ravipadyāvinārthāntyavarṇa(4)guṃphitasaṃjñinā

racite yaṃ ca kuvara vīrarājaprakāśikā 99 (fol. 10v1–4)

Colophon

iti śrīkaviśiromaṇividyānāthaviracitaṃ bhoṭakāvyaṃ samāptam (fol. 10v4–5)

Microfilm Details

Reel No. B 320/13

Date of Filming 12-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 14-07-2006

Bibliography